अमरकोषसम्पद्

         

प्रतीक (पुं) == प्रतिकूलम्

प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् 
नानार्थवर्गः 3.3.7.2.1

पर्यायपदानि
 वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ।
 प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्॥

 प्रतीक (पुं)
 वाम (वि)
अर्थान्तरम्
 अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्।
 प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्॥

 प्रतीक (पुं) - देहावयवः 2.6.70.1
 प्रतीक (पुं) - एकदेशः 3.3.7.2
प्रतीक (पुं) == एकदेशः

प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् 
नानार्थवर्गः 3.3.7.2.1

पर्यायपदानि
 वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ।
 प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्॥

 प्रतीक (पुं)
 वाम (वि)
अर्थान्तरम्
 अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्।
 प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्॥

 प्रतीक (पुं) - देहावयवः 2.6.70.1
 प्रतीक (पुं) - एकदेशः 3.3.7.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue