अमरकोषसम्पद्

         

भाण्ड (नपुं) == अश्वभूषा

स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने 
नानार्थवर्गः 3.3.44.1.1

पर्यायपदानि
 ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु।
 स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने।

 भाण्ड (नपुं)
 ललाम (नपुं)
अर्थान्तरम्
 सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्॥
 स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने।

 भाण्ड (नपुं) - पात्रम् 2.9.33.2
 भाण्ड (नपुं) - मूलवणिग्धनम् 3.3.44.1
भाण्ड (नपुं) == मूलवणिग्धनम्

स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने 
नानार्थवर्गः 3.3.44.1.1

पर्यायपदानि
 ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु।
 स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने।

 भाण्ड (नपुं)
 ललाम (नपुं)
अर्थान्तरम्
 सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्॥
 स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने।

 भाण्ड (नपुं) - पात्रम् 2.9.33.2
 भाण्ड (नपुं) - मूलवणिग्धनम् 3.3.44.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue