अमरकोषसम्पद्

         

काच (पुं) == मृद्भेदः

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः 
नानार्थवर्गः 3.3.28.1.2

पर्यायपदानि
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।

 काच (पुं)
अर्थान्तरम्
 भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका।
 क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।

 काच (पुं) - काचः 2.9.99.2
 काच (पुं) - भारयष्ट्यामालम्बमानः 2.10.30.1
 काच (पुं) - दृग्रुजः 3.3.28.1
काच (पुं) == दृग्रुजः

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः 
नानार्थवर्गः 3.3.28.1.2

पर्यायपदानि
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।

 काच (पुं)
अर्थान्तरम्
 भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका।
 क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥
 त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः।

 काच (पुं) - काचः 2.9.99.2
 काच (पुं) - भारयष्ट्यामालम्बमानः 2.10.30.1
 काच (पुं) - दृग्रुजः 3.3.28.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue