अमरकोषसम्पद्

         

अमा (अव्य) == सह

अमा सह समीपे च कं वारिणि च मूर्धनि 
नानार्थवर्गः 3.3.251.1.1

पर्यायपदानि
 सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥
 अमा सह समीपे च कं वारिणि च मूर्धनि।

 सकृत् (अव्य)
 अमा (अव्य)
अर्थान्तरम्
 अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥
 अमा सह समीपे च कं वारिणि च मूर्धनि।

 +अमा (स्त्री) - अमावासी 1.4.8.2
 अमा (अव्य) - समीपः 3.3.251.1
अमा (अव्य) == समीपः

अमा सह समीपे च कं वारिणि च मूर्धनि 
नानार्थवर्गः 3.3.251.1.1

पर्यायपदानि
 सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः॥
 अमा सह समीपे च कं वारिणि च मूर्धनि।

 सकृत् (अव्य)
 अमा (अव्य)
अर्थान्तरम्
 अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः॥
 अमा सह समीपे च कं वारिणि च मूर्धनि।

 +अमा (स्त्री) - अमावासी 1.4.8.2
 अमा (अव्य) - समीपः 3.3.251.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue