अमरकोषसम्पद्

         

स्रोतस् (नपुं) == इन्द्रियम्

ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये 
नानार्थवर्गः 3.3.234.2.2

पर्यायपदानि
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥
 इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

 करण (नपुं)
 धातु (पुं)
 अक्ष (पुं)
 स्रोतस् (नपुं)
अर्थान्तरम्
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥

 स्रोतस् (नपुं) - अकृत्रिमजलवाहनम् 1.10.11.1
 स्रोतस् (नपुं) - निम्नगारयः 3.3.234.2
स्रोतस् (नपुं) == निम्नगारयः

ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये 
नानार्थवर्गः 3.3.234.2.2

पर्यायपदानि
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥
 इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥

 करण (नपुं)
 धातु (पुं)
 अक्ष (पुं)
 स्रोतस् (नपुं)
अर्थान्तरम्
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥

 स्रोतस् (नपुं) - अकृत्रिमजलवाहनम् 1.10.11.1
 स्रोतस् (नपुं) - निम्नगारयः 3.3.234.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue