अमरकोषसम्पद्

         

भाव (पुं) == सत्ता

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु 
नानार्थवर्गः 3.3.208.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं)
अर्थान्तरम्
 भगिनीपतिरावुत्तो भावो विद्वानथावुकः।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं) - विद्वान् 1.7.12.1
 भाव (पुं) - स्वभावः 3.3.208.1
 भाव (पुं) - अभिप्रायः 3.3.208.1
 भाव (पुं) - चेष्टा 3.3.208.1
 भाव (पुं) - आत्मा 3.3.208.1
 भाव (पुं) - जननम् 3.3.208.1
भाव (पुं) == स्वभावः

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु 
नानार्थवर्गः 3.3.208.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं)
अर्थान्तरम्
 भगिनीपतिरावुत्तो भावो विद्वानथावुकः।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं) - विद्वान् 1.7.12.1
 भाव (पुं) - स्वभावः 3.3.208.1
 भाव (पुं) - अभिप्रायः 3.3.208.1
 भाव (पुं) - चेष्टा 3.3.208.1
 भाव (पुं) - आत्मा 3.3.208.1
 भाव (पुं) - जननम् 3.3.208.1
भाव (पुं) == अभिप्रायः

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु 
नानार्थवर्गः 3.3.208.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं)
अर्थान्तरम्
 भगिनीपतिरावुत्तो भावो विद्वानथावुकः।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं) - विद्वान् 1.7.12.1
 भाव (पुं) - स्वभावः 3.3.208.1
 भाव (पुं) - अभिप्रायः 3.3.208.1
 भाव (पुं) - चेष्टा 3.3.208.1
 भाव (पुं) - आत्मा 3.3.208.1
 भाव (पुं) - जननम् 3.3.208.1
भाव (पुं) == चेष्टा

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु 
नानार्थवर्गः 3.3.208.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं)
अर्थान्तरम्
 भगिनीपतिरावुत्तो भावो विद्वानथावुकः।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं) - विद्वान् 1.7.12.1
 भाव (पुं) - स्वभावः 3.3.208.1
 भाव (पुं) - अभिप्रायः 3.3.208.1
 भाव (पुं) - चेष्टा 3.3.208.1
 भाव (पुं) - आत्मा 3.3.208.1
 भाव (पुं) - जननम् 3.3.208.1
भाव (पुं) == आत्मा

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु 
नानार्थवर्गः 3.3.208.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं)
अर्थान्तरम्
 भगिनीपतिरावुत्तो भावो विद्वानथावुकः।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं) - विद्वान् 1.7.12.1
 भाव (पुं) - स्वभावः 3.3.208.1
 भाव (पुं) - अभिप्रायः 3.3.208.1
 भाव (पुं) - चेष्टा 3.3.208.1
 भाव (पुं) - आत्मा 3.3.208.1
 भाव (पुं) - जननम् 3.3.208.1
भाव (पुं) == जननम्

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु 
नानार्थवर्गः 3.3.208.1.1

पर्यायपदानि
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं)
अर्थान्तरम्
 भगिनीपतिरावुत्तो भावो विद्वानथावुकः।
 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।

 भाव (पुं) - विद्वान् 1.7.12.1
 भाव (पुं) - स्वभावः 3.3.208.1
 भाव (पुं) - अभिप्रायः 3.3.208.1
 भाव (पुं) - चेष्टा 3.3.208.1
 भाव (पुं) - आत्मा 3.3.208.1
 भाव (पुं) - जननम् 3.3.208.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue