अमरकोषसम्पद्

         

अभिहार (पुं) == चोरकर्मः

अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च 
नानार्थवर्गः 3.3.169.1.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।

 अभिहार (पुं)
अर्थान्तरम्
 अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्।
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।

 अभिहार (पुं) - आभिमुख्येन ग्रहणम् 3.2.17.1
 अभिहार (पुं) - कलहाह्वानम् 3.3.169.1
 अभिहार (पुं) - सन्नहनम् 3.3.169.1
अभिहार (पुं) == कलहाह्वानम्

अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च 
नानार्थवर्गः 3.3.169.1.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।

 अभिहार (पुं)
अर्थान्तरम्
 अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्।
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।

 अभिहार (पुं) - आभिमुख्येन ग्रहणम् 3.2.17.1
 अभिहार (पुं) - कलहाह्वानम् 3.3.169.1
 अभिहार (पुं) - सन्नहनम् 3.3.169.1
अभिहार (पुं) == सन्नहनम्

अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च 
नानार्थवर्गः 3.3.169.1.1

पर्यायपदानि
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।

 अभिहार (पुं)
अर्थान्तरम्
 अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्।
 अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च।

 अभिहार (पुं) - आभिमुख्येन ग्रहणम् 3.2.17.1
 अभिहार (पुं) - कलहाह्वानम् 3.3.169.1
 अभिहार (पुं) - सन्नहनम् 3.3.169.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue