अमरकोषसम्पद्

         

द्रव्य (नपुं) == शुभम्

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये 
नानार्थवर्गः 3.3.155.1.2

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे।

 अरिष्ट (नपुं)
 द्रव्य (नपुं)
 अथो (अव्य)
 अथ (अव्य)
अर्थान्तरम्
 द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु।
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।

 द्रव्य (नपुं) - द्रव्यम् 2.9.90.1
 द्रव्य (नपुं) - गुणाश्रयम् 3.3.155.1
द्रव्य (नपुं) == गुणाश्रयम्

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये 
नानार्थवर्गः 3.3.155.1.2

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे।

 अरिष्ट (नपुं)
 द्रव्य (नपुं)
 अथो (अव्य)
 अथ (अव्य)
अर्थान्तरम्
 द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु।
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।

 द्रव्य (नपुं) - द्रव्यम् 2.9.90.1
 द्रव्य (नपुं) - गुणाश्रयम् 3.3.155.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue