अमरकोषसम्पद्

         

क्षुल्लक (वि) == स्वल्पम्

रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु 
नानार्थवर्गः 3.3.10.2.2

पर्यायपदानि
 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

 क्षुल्लक (वि)
अर्थान्तरम्
 निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥
 स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

 क्षुल्लक (पुं) - नीचः 2.10.16.2
 क्षुल्लक (वि) - सूक्ष्मम् 3.1.61.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue