अमरकोषसम्पद्

         

वञ्चक (वि) == परप्रतारकस्वभावः

नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः 
विशेष्यनिघ्नवर्गः 3.1.47.2.6

पर्यायपदानि
 नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

 धूर्त (वि)
 वञ्चक (वि)
अर्थान्तरम्
 शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥

 वञ्चक (पुं) - जम्भूकः 2.5.5.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue