अमरकोषसम्पद्

         

तीक्ष्ण (नपुं) == लोहः

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी 
वैश्यवर्गः 2.9.98.1.3

पर्यायपदानि
 लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी।
 अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले॥

 लोह (पुं-नपुं)
 शस्त्रक (नपुं)
 तीक्ष्ण (नपुं)
 पिण्ड (नपुं)
 कालायस (नपुं)
 अयस् (नपुं)
 अश्मसार (पुं-नपुं)
अर्थान्तरम्
 तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥
 विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु॥

 तीक्ष्ण (नपुं) - अत्युष्णम् 1.3.35.2
 तीक्ष्ण (नपुं) - अभिमरः 3.3.53.2
 तीक्ष्ण (नपुं) - विषम् 3.3.53.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue