अमरकोषसम्पद्

         

ताल (नपुं) == हरितालम्

पिञ्जरं पीतनं तालमालं च हरितालके 
वैश्यवर्गः 2.9.103.2.3

पर्यायपदानि
 पिञ्जरं पीतनं तालमालं च हरितालके॥

 पिञ्जर (नपुं)
 पीतन (नपुं)
 ताल (नपुं)
 आल (नपुं)
 हरितालक (नपुं)
अर्थान्तरम्
 तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्॥
 तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली॥
 प्रादेशतालगोकर्णास्तर्जन्यादियुते तते॥

 ताल (पुं) - तालः 1.7.9.2
 ताल (पुं) - तालवृक्षः 2.4.168.2
 ताल (पुं) - मध्यमासहिताङ्गुष्ठविस्तृतहस्तः 2.6.83.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue