अमरकोषसम्पद्

         

विषय (पुं) == ग्रामसमुदायलक्षणस्थानम्

नीवृज्जनपदो देशविषयौ तूपवर्तनम् 
भूमिवर्गः 2.1.8.2.4

पर्यायपदानि
 नीवृज्जनपदो देशविषयौ तूपवर्तनम्॥

 देश (पुं)
 विषय (पुं)
 उपवर्तन (नपुं)
अर्थान्तरम्
 रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥
 उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये।
 विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि।

 विषय (पुं) - विषयाः 1.5.7.2
 विषय (पुं) - आश्रयः 3.2.11.1
 विषय (पुं) - शब्दादीन्द्रियम् 3.3.153.1
 विषय (पुं) - यस्य यत् ज्ञातः तत् 3.3.153.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue