अमरकोषसम्पद्

         

कुमुद (पुं-नपुं) == शुक्लोत्पलम्

इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे 
वारिवर्गः 1.10.37.2.2

पर्यायपदानि
 इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥

 कुमुद (पुं-नपुं)
 कैरव (नपुं)
अर्थान्तरम्
 ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

 कुमुद (पुं) - नैरृतदिग्गजः 1.3.3.4
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue